A 900-8(4) Pitṛgītā(kathana)

Manuscript culture infobox

Filmed in: A 900/8
Title: Pitṛgītā(kathana)
Dimensions: 18.5 x 8.7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2417
Remarks:

Reel No. A 900-8(4)

MTM Inventory No. 58010

Title Pitṛgītā

Remarks assigned to the Padmapurāṇa

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 8.7 cm

Binding Hole

Folios 6

Lines per Folio 4–5

Foliation

Place of Deposit NAK

Accession No. 5/2417

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha pitṛgītā likhyate ||    ||

(2) ṛṣaya ūcuḥ ||

bhajanaṃ nidhirūpaṃ te pitṛbhaktividhiṃ mu(3)dā ||
ṛṣayaḥ paripaprachu (!) vyāsaṃ dharmārthakovodaṃ || 1 ||

pi(4)tṛbhaktiḥ [[kathaṃ]] kāryā kiṃ tasyāś ca phalaṃ bhavet ||
idaṃ praśna vyā(5)samune vrūhi tathyaṃ samāsataḥ || 2 || (exp. 24b1–5)

End

dānamānasamāyuktaṃ bhakṣaṃ bhojyaṃ sukhāvaha(3)m ||
govājigajasaṃśobhinaṃdane bahumaṃgalam || (4)41 ||

rukmiṇy uvāca ||

iti tān vitayopetān (5) munīn praśnasamāgatān ||
uvāca pitṛmāhā(6)tmyaṃ ḍhuṃḍhe vyāso mahāmuniḥ || (fol. 29b2–6)

Colophon

iti śrīpadma(7)purāṇe takṣakavaṃśaprakāśe pitṛgītākatha(1)naṃ nāma dvitīyodhyāyaḥ ||    || ❁ ||    ||    || (exp. 29b6–7, 30a1)

Microfilm Details

Reel No. A 900/8d

Date of Filming 10-07-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks Text begins in the 24th exposure.

Catalogued by MS/SG

Date 27-12-2005