A 900-8(4) Pitṛgītā(kathana)
Manuscript culture infobox
Filmed in: A 900/8
Title: Pitṛgītā(kathana)
Dimensions: 18.5 x 8.7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2417
Remarks:
Reel No. A 900-8(4)
MTM Inventory No. 58010
Title Pitṛgītā
Remarks assigned to the Padmapurāṇa
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.5 x 8.7 cm
Binding Hole
Folios 6
Lines per Folio 4–5
Foliation
Place of Deposit NAK
Accession No. 5/2417
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha pitṛgītā likhyate || ||
(2) ṛṣaya ūcuḥ ||
bhajanaṃ nidhirūpaṃ te pitṛbhaktividhiṃ mu(3)dā ||
ṛṣayaḥ paripaprachu (!) vyāsaṃ dharmārthakovodaṃ || 1 ||
pi(4)tṛbhaktiḥ [[kathaṃ]] kāryā kiṃ tasyāś ca phalaṃ bhavet ||
idaṃ praśna vyā(5)samune vrūhi tathyaṃ samāsataḥ || 2 || (exp. 24b1–5)
End
dānamānasamāyuktaṃ bhakṣaṃ bhojyaṃ sukhāvaha(3)m ||
govājigajasaṃśobhinaṃdane bahumaṃgalam || (4)41 ||
rukmiṇy uvāca ||
iti tān vitayopetān (5) munīn praśnasamāgatān ||
uvāca pitṛmāhā(6)tmyaṃ ḍhuṃḍhe vyāso mahāmuniḥ || (fol. 29b2–6)
Colophon
iti śrīpadma(7)purāṇe takṣakavaṃśaprakāśe pitṛgītākatha(1)naṃ nāma dvitīyodhyāyaḥ || || ❁ || || || (exp. 29b6–7, 30a1)
Microfilm Details
Reel No. A 900/8d
Date of Filming 10-07-1984
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks Text begins in the 24th exposure.
Catalogued by MS/SG
Date 27-12-2005